"राजविद्या राजगुह्यं..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १३:
 
== श्लोकः ==
 
 
{{Underlinked|date=जनुवरि २०१४}}
Line ४० ⟶ ३९:
:अव्ययम् = अविनाशि ।
 
== अर्थः ==
==तात्पर्यम्==
उपासनसहितं यत् इदं ज्ञानमस्ति तत् विद्यासु श्रेम्, गोपनीयेषु अपि श्रें पावनं च । किञ्च अस्य प्रतीतिरपि स्फुटा भवति । तादृशमिदं सुखेन आचरणयोग्यम् अनश्वरं च ।
 
"https://sa.wikipedia.org/wiki/राजविद्या_राजगुह्यं..." इत्यस्माद् प्रतिप्राप्तम्