"सर्वद्वारेषु देहेऽस्मिन्..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १३:
 
== श्लोकः ==
 
 
{{Underlinked|date=जनुवरि २०१४}}
Line ३७ ⟶ ३६:
:विद्यात् = जानीयात् ।
 
== अर्थः ==
==तात्पर्यम्==
पुरुषस्य यदा श्रोत्रचक्षुःप्रभृतिभिः इन्द्रियैः पदार्थस्य यदा यथावत् ज्ञानं भवति तदा तस्मिन् सत्त्वगुणः वृद्धिं गतः इति ज्ञातव्यम् ।
"https://sa.wikipedia.org/wiki/सर्वद्वारेषु_देहेऽस्मिन्..." इत्यस्माद् प्रतिप्राप्तम्