"मदर् तेरेसा" इत्यस्य संस्करणे भेदः

कुर्वती
No edit summary
पङ्क्तिः १:
[[चित्रम्:MotherTeresa 094.jpg|200px|thumb|'''मदर् तेरेसा''']]
'''मदर् तेरेसा''' (Mother Teresa) सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आग्नेसे गोन्क्से बोजक्सियु" । एषा [[अल्बेनिया]]देशीया, किन्तु [[भारतम्|भारतदेशस्य]] पौरत्वं प्राप्तवती । [[१९५०]] तमे संवत्सरे 'मिषनरीस् आफ् चारिटि' नामकसेवासङ्घं [[भारतम्|भारतस्य]] [[कोलकता]]नगरे स्थापितवती । अस्याः संस्थायाः केन्द्राणि [[भारतम्|आभारते]] स्थापितवती । न केवलं भारते किन्तु विभिन् राष्ट्रेषुविभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । ४५ वर्षाणाम् अपेक्षया अधिककालम् एषा सेवां कृतवती । दीनेषु एव देवं भावयन्ती सा सेवां कुर्वती च जीवितवती ।
 
==जननं, बाल्यञ्च==
"https://sa.wikipedia.org/wiki/मदर्_तेरेसा" इत्यस्माद् प्रतिप्राप्तम्