"विकिपीडिया:प्रकीर्णसभा" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७८३:
संस्कृतविकिजालपुटानाम् उपयोक्तॄणां सम्पादकानां च संख्या वर्धनीया इति धिया विकिपरिचायिका काचित् पुस्तिका प्रकाशनीया इति चिन्त्यते । संस्कृताभिमानिभ्यः संस्कृताध्येतृभ्यः च वितरणाय इयं पुस्तिका उपयुज्यते । प्रमुखतः संस्कृतसम्भाषणान्दोलने ये भागं वहन्ति तेभ्यः इयं दीयते । पुस्तिकायाम् अस्यां संस्कृतविकिप्रकल्पानां विस्तृतपरिचयेन सह संस्कृतस्य प्राथमिकपरिचयः, संस्कृतगीतं, संख्याः, संस्कृताध्ययनाय साहाय्यमित्यादयः विषयाः भविष्यन्ति । आन्दोलनमिदम् आदेशे, अन्येषु च देशेषु प्रचलतीत्यतः अनया पुस्तिकया वयं बहुन् संख्याकान् जनान् सम्प्रक्तुं शक्नुमः । अतः एतादृश्याः पुस्तिकायाः प्रकाशने आर्थिकसाहाय्यम् अपेक्षितम् । तन्निमित्तम् [https://meta.wikimedia.org/wiki/Talk:CIS-A2K/Requests#Publication_of_Samskrit_wiki_Handbook अत्र] अभ्यर्थनं कृतमस्ति । विषयेऽस्मिन् स्वीयम् अभिप्रायम् अधः उल्लिख्यताम् इति निवेद्यते ।--[[User:Sayant Mahato|Sayant Mahato]] ([[User talk:Sayant Mahato|चर्चा]]) १५:२९, ५ दिसम्बर २०१५ (UTC)
 
===अभिप्रायः===
#{{Support}} - [[User:Sayant Mahato|Sayant Mahato]] ([[User talk:Sayant Mahato|चर्चा]]) १५:२९, ५ दिसम्बर २०१५ (UTC)
#{{Support}} - [[User:Shubha|Shubha]] ([[User talk:Shubha|चर्चा]]) १५:३७, ५ दिसम्बर २०१५ (UTC)
#{{Support}} ---[[User:Narayanan V T|Narayanan V T]] ([[User talk:Narayanan V T|चर्चा]]) ०७:१७, ७ दिसम्बर २०१५ (UTC)
#{{Support}}--[[User:N.R.Bahlika Rao|N.R.Bahlika Rao]] ([[User talk:N.R.Bahlika Rao|चर्चा]]) ०८:४७, ७ दिसम्बर २०१५ (UTC)
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रकीर्णसभा" इत्यस्माद् प्रतिप्राप्तम्