samething was repeted 2 times so I removed the repeted one and the spelling of गच्छन्ती was wrong it was written गच्चन्ती
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५:
गृहे परिवारस्य मुख्यरूप पूज्यानाम् च आज्नापालनं, आदरं सेवा भावं कनिष्टानां प्रति प्रेम भावं, परिवारस्य व्यवस्थायाः पालनं, समये कार्याणि करणं आदयः च अनुशासनम् भवति। विद्यामलये उचित समये गमनं, गुरूणां आज्नापालनं, विध्यार्थिन् परस्परं समान भावं, शान्तिपूर्वकं गमनं, इतस्ततः व्यर्थे न भ्रमणं, क्रीडासमये क्रीडा संयतेन्द्रियः। भूत्वा पटनं च आदयः अनुशासनम् भवति। विद्यालये अनुशासनेन एव विद्यार्थिनः उन्नतिम् कुर्वन्ति। ते आत्मशक्तिं लभन्ते।
 
समाजे सर्वेषु क्षेत्रेषु अनुशासनम् आवश्यकं अस्ति। मार्गे चलनं समये केचन नियमाणाम् पालनं भवन्ति। वाहनस्य चलनाय अपि नियमाः सन्ति। यदि तान् नियमान् न पालयेत् तर्हि दुर्घटना भवेत्। अतः नियमाणाम् पालनं आवश्यकं भवति। अनेन प्रकारेण यानेषु अनुशासनेन जनाः पंक्तिबद्धाः गच्चन्ति।गच्छन्ती। चिकित्सालये अनुशासनेन चिकित्सिकाः चिकित्सां कुर्वन्ति। अनुशासनेन एव सर्वाणि कार्याणि सुविधापूर्वकं भवन्ति।
 
देशस्य व्यवस्था अपि अनुशासनेन नियमतिः भवति। देशस्य संविधाने केचन नियमाणाम् विधानं अस्ति। यस्य पालयित्वा देशव्यवस्था
"https://sa.wikipedia.org/wiki/अनुशासनम्" इत्यस्माद् प्रतिप्राप्तम्