"वार्तकी" इत्यस्य संस्करणे भेदः

(लघु) (GR) File renamed: File:Tomatoes in vegie garden.jpgFile:Tomatoes in Veggie Garden.jpg File renaming criterion #3: To correct obvious errors in file names, including misspelled [[c::en:Noun#Proper...
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २:
[[चित्रम्:Tomato scanned.jpg|thumb|right|200px|वार्तकी]]
 
एषा '''वार्तकी''' अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एषा वार्तकी आङ्ग्लभाषायां Tomato इति उच्यते । एषा वार्तकी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया [[क्वथितं]], [[व्यञ्जनं]], [[सारः]], [[अवलेहः]], [[उपसेचनं]], [[पेयानि|पेयं]],[[दाधिकम्]] इत्यादिकं निर्मीयते । [[चित्रान्नम्|चित्रान्न]]-[[पृथुकाः|पृथुक]]-[[उपमा]]दीनाम् उपहाराणां निर्माणे अपि एषा वार्तकी उपयुज्यते । अनया वार्तक्या "वार्तक्यन्नम्" (टोमेटो बात्) इति विशिष्टः उपहारः अपि निर्मीयते ।
 
[[चित्रम्:Tomatotree.JPG|thumb|200px|right|वार्तकीवृक्षः]]
पङ्क्तिः १०:
[[चित्रम्:Bright red tomato and cross section02.jpg|thumb|200px|right|पूर्णा, कर्तिता च वार्तकी]]
[[चित्रम्:Tomato Juice.jpg|thumb|left|200px|वार्तकीरसः]]
 
 
===अधिकानि चित्राणि===
Line ३४ ⟶ ३३:
 
{{शाकानि}}
 
 
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/वार्तकी" इत्यस्माद् प्रतिप्राप्तम्