"वाल्मीकीयरामायणे शिवः" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य वाल्मिकिरामायणे शिवः पृष्ठं वाल्मीकिरामायणे शिवः प्रति स्...
पङ्क्तिः १:
'''वाल्मिकिरामायणेवाल्मीकिरामायणे शिवः''' सर्वेषु काण्डेषु, सर्वेषु सर्गेषु उपस्थितः । किञ्च हनुमान् शिवांश एव । एवं यत्र यत्र हनुमतः उल्लेखः भवति, तत्र तत्र शिवस्य अप्रत्यक्षोल्लेखः एव परिगण्यते । तथापि वाल्मीकीरामायणे बहुत्र शिवस्य नाम प्रत्यक्षं भवति । तेषु स्थानेषु आराध्यशिवस्य कृपा एव रामलीलायाः सहायिका दरीदृश्यते । रामायणस्य प्रप्रथमवक्ता शिवः सर्वत्र रामायणमयः ।
* गुरुमहिमरक्षणाय शिवाविर्भावः -
"https://sa.wikipedia.org/wiki/वाल्मीकीयरामायणे_शिवः" इत्यस्माद् प्रतिप्राप्तम्