"भारतद्वारम्" इत्यस्य संस्करणे भेदः

0
पङ्क्तिः १:
{{तलं गच्छतु}}
{{Infobox Military Memorial
|name = India Gateभारतद्वारम्|country = Indiaभारतम्|image = [[File:India Gate close-up.jpg|230px]]|caption = India Gate|use_dates = 1914-1921|established = 10 February 1921|unveiled = 12 February 1931|coordinates = |location = |designer = [[Edwin Lutyens]]|inscription = |by_country = |by_war = |source = }}
 
'''भारतद्वारं''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|b|h|aː|r|ə|t|ə|d|v|aː|r|ə|m}}) ({{lang-hi|इण्डिया गेट}}, {{lang-en|India Gate}}) [[भारतगणराज्य]]स्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् <ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref> । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः [[भारत]]स्य अज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्<ref name="शैक्षणिकेतिहासः">{{cite journal|last=David A. Johnson|author2=Nicole F. Gilbertson|title=Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War|journal=The History Teacher|date=4 August 2010|volume=43|series=4|pages=563–584|url=http://www.societyforhistoryeducation.org/pdfs/Johnson_and_Gilbertson.pdf|accessdate=9 April 2014}}</ref> । [[भारतम्|भारतस्य]] [[देहली]]-महानगरस्य [[नवदेहलीमण्डल|नवदेहलीमण्डले]] स्थितम् एतत् स्मारकं [[भारतम्|भारतस्य]] प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना [[फ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति<ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref> ।
"https://sa.wikipedia.org/wiki/भारतद्वारम्" इत्यस्माद् प्रतिप्राप्तम्