"मैसूरु" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि using AWB
पङ्क्तिः १०४:
मैसूरुनगरे एव एषः मृगालयः अस्ति । प्रातः ९ वादनतः सायं ७ वादनपर्यन्तम् प्रवेशः अस्ति ।
 
पर्वते मार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति। क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः एकशिलानिर्मितः दर्शनीयः नन्दिशिल्पः एषः ।
 
मैसूरुप्रदेशे पूर्वं गङ्ग-चोल-विजयनगर-होय्सल-ओडेयरवंशीयानां प्रशासनम् आसीत् । [[नाल्वडि कृष्णराज ओडेयरः]] अत्यन्तम् प्रसिद्धः राजा आसीत् । मैसूरुनगरे नवरात्रिमहोत्सवः वैभवेण आचरितः भवति । विजयदशम्याः दिने आचर्यमाणः दसरामहोत्सवः [[मैसूरुदसरा]] इत्येव प्रसिद्धः| देव्याः चामुण्डेश्वरयाः सुवर्णमण्डपे उत्सवः भवति। स तु विश्वविख्यातः पर्वविशेषः। लक्षाधिकजनाः देशविदेशेभ्यः अस्मिन्नवसरे मैसूरनगरम् आगच्छन्ति गजस्योपरि देव्याः चामुण्डेश्वर्याः विशेषयात्रा भविष्यति । नगरे विविधाः मनोरञ्जनकार्यक्रमाः प्रचलन्ति । राज्यसर्वकारेण उत्सवः आचर्यते । [[कर्णाटक]]राज्यस्य [[मुख्यमन्त्री]] उत्सवे भागं स्वीकरोति । मैसूरुसमीपे [[रङ्गनतिट्टुपक्षिधाम]] अस्ति ।
पङ्क्तिः १३३:
अत्र मूल्याङ्कानां सङ्ग्रहः अपूर्वः अस्ति । फ्रेञ्चजनानां ब्रह्ममूल्याङ्कः, डैनोसारस् शिशोः शिरोभागयुक्तः मूल्याङ्कः इत्यादयः मूल्याङ्केषु अपूर्वाणि चित्राणि सन्ति । क्रिस्टल शिलाभिनिर्मितः काळिङ्गमर्दनविग्रहः अतीव बृहत् सुन्दरः च अस्ति पूर्वराष्टाध्यक्षः [[आर् वेङ्कटरामन्]] एतानि दत्तवान् ।
अतिबृहत् वर्णचित्रं वामनावतारस्य चित्रं तञ्चावूरुशैल्या निर्मितम् । सङ्गीतवाद्यवादकानां समूहः सप्तस्वरदेवताः , बृहत् प्रवालमणिः , सूर्यकान्तमणिः इत्यादीनि अमूल्यानि वस्तूनि अत्र सन्ति ।
प्रदर्शन समयः प्रातः ९वादनतः ११.३०, सायं-४ तः ७.३० मार्ग मैसुरु ऊटी मार्गः
 
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]]
 
 
[[वर्गः:कर्णाटकस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:मैसूरुमण्डलम्]]
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्