"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
पङ्क्तिः १४:
७.संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि । सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति ।
==अन्तरजालस्य उपयोगः(Uses of Internet)==
अन्तरजालात् निम्नांकितानि प्रयोजनानि प्राप्तुं शक्यानि । - <br />
 
(क) इंटरनेट्-मेल (Internet mail) या ई-मेल (E-mail) अन्तरजालमाध्यमेन इलैक्टॉनिकसंचारद्वारा प्रेषितं पत्रम् ई-मेल इति कथ्यते। इयं सेवा अन्तरजालस्य सर्वाधिक्रप्राचीना वर्तते। वर्तमानकाले तु प्रतिदिनं कोट्यधिकाः अस्य प्रयोजनभागिनः सन्ति । एतेषु कार्यालयीयपत्राणि व्यक्तिगतानि च भवन्ति । <br />
पङ्क्तिः ४२:
२.सॉफ्टवेयर,<br />
३. विन्डोज आधारितः 486 पीसी *पेंटियम वा, <br />
४.इंटरनेट सॉफ्टवेयर इत्यादयः आवश्यकः वर्तते। उपर्युक्तसाधनयुक्ते सति अन्तरजालकम्पनीतः सदस्यता प्राप्तव्या । तस्मिन् समये उपभोक्तृभिः एकं सदस्यनाम प्राप्तं भवति। तस्य कूटशब्दः (Password) अपि निर्मीयते।
 
अन्तर्जालस्य स्थापनाय मोडेम् इत्यस्य उपकरणस्य स्थापनमावश्यकम् । इदम् आन्तरिकं (Internal) तथा बाह्यं (External) च भवति।
 
 
 
== बाह्यगवाक्षाः ==
Line ५८ ⟶ ५६:
 
[[वर्गः:अन्तर्जालम्|अन्तरजालम्]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/अन्तर्जालम्" इत्यस्माद् प्रतिप्राप्तम्