"पाण्डवाः" इत्यस्य संस्करणे भेदः

शु. कौ. पृ. 151
चित्रं योजनीयम् using AWB
पङ्क्तिः २:
 
==पण्डवपितरौ==
पाण्डवानां पिता पाण्डुः अतः एतेषां तत् नाम अस्ति । पाण्डुः महाप्रतापी चन्द्रान्वयस्य राजा । अस्य द्वे भार्ये आस्ताम् । एका कुन्ती अपरा माद्री इति । [[युधिष्ठिरः]], [[भीमः|भीमसेनः]], [[अर्जुनः]] च कुन्तीपुत्राः । नकुलसहदेवयोः माता माद्री
 
==पण्डवजन्मकथा==
पङ्क्तिः ८:
 
{{महाभारतम्}}
 
 
[[वर्गः:महाभारतस्य पात्राणि]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/पाण्डवाः" इत्यस्माद् प्रतिप्राप्तम्