"गार्गी" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
[[वैदिकसाहित्यम्|वैदिकसाहित्यस्य]] जगति ब्रह्मवादिन्याः, विदुष्याः '''गार्गी''' इति नाम बहुप्रसिद्धम् । एतस्याः पितुः नाम वचक्नुः । एतस्य पुत्री इति कारणेन एतस्याः वाचक्नवी इत्यपि नाम अस्ति । किन्तु एतस्याः मूलनाम किम् आसीत् इति न ज्ञातम् । गर्गगोत्रे जन्म प्राप्तवती इति कारणेन एषा एतां गार्गी सम्बोधयन्ति । एतदेव नाम प्रसिद्धमभवत् । [[बृहदारण्यकोपनिषत्|बृहदारण्यकोपनिषदि]] एतस्याः विषये एवं विवृतम् ।
 
"https://sa.wikipedia.org/wiki/गार्गी" इत्यस्माद् प्रतिप्राप्तम्