"पञ्चगणी" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
पञ्चघनी –पर्वतसमूहदृश्यवैभवम्
[[पुणे]]तः [[महाबळेश्वरम्|महाबलेश्वर]]गमनसमये १९ कि.मी दूरे एतत् अस्ति । पञ्चपर्वतानां समूहदर्शनम् अत्र कर्तुं शक्यम् । अत्र तरुवृक्षाः अपि विशिष्टाः सन्ति । [[हिन्दी]]भाषायाः चलनचित्राणां चित्रीकरणं सदा अत्र भवति । सागरस्तरतः १३३४ मीटर् उन्नतप्रदेशात् कोङ्कणसमुद्रतीरदर्शनम् अत्यन्तं सुन्दरं भवति । वनसौन्दर्यं, पर्वतशिखराणि, प्रकृतिवैभवं च अत्र दर्शनीयम् अस्ति ।
Line ७ ⟶ ९:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/पञ्चगणी" इत्यस्माद् प्रतिप्राप्तम्