"वैष्णवसम्प्रदायः" इत्यस्य संस्करणे भेदः

→‎External links: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते
<poem>
Line २८ ⟶ ३०:
[[वर्गः:हिन्दुधर्मः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/वैष्णवसम्प्रदायः" इत्यस्माद् प्रतिप्राप्तम्