"सर्वज्ञः" इत्यस्य संस्करणे भेदः

→‎कार्यम्: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
==स्वभावः==
सर्वज्ञः(Sarvagna) व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।
"https://sa.wikipedia.org/wiki/सर्वज्ञः" इत्यस्माद् प्रतिप्राप्तम्