"भारद्वाजः(वैय्याकरणः)" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
पाणिनीयव्याकरणे एकस्मिन् स्थाने भारद्वाजस्य मत्तमुध्दृतम् । पतञ्जलिनापि तस्यैव सूत्रस्य व्याख्यानावसरे भारद्वाजस्य मतं समीक्षितम् । कृकर्णपर्णाद् भारद्वाजे ४/२/१४५ सूत्रे यो भारद्वाजशब्दो विद्यते स देशवचनं एव च गोत्रशब्द इति काशिकायामुक्तम् ।
महाभाष्ये बहुषु स्थानेषु भारद्वाजीयवार्त्तिकानामुल्लेखः प्रप्यते । कात्यायनवार्त्तिकैः साकमस्य वार्त्तिकानां साम्यमस्ति । विस्पष्टं विस्तृतञ्चापि वर्त्तते । तद् यथा –कात्यायनवार्त्तिकम् घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् ।
Line १० ⟶ १२:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/भारद्वाजः(वैय्याकरणः)" इत्यस्माद् प्रतिप्राप्तम्