"अहोरात्रः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
अयं [[भारतीयकालमानः|भारतीयकालमानस्य]] कश्चित् महाघटकः अस्ति । २४होरात्मकस्य कालस्य दिवसः वासरः अथवा अहोरात्रम् इति नाम ।
*एकः '''[[तृसरेणुः]]''' = ६ ब्रह्माण्डीयः अणुः ।
"https://sa.wikipedia.org/wiki/अहोरात्रः" इत्यस्माद् प्रतिप्राप्तम्