"शुक्रवासरः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
सप्ताहे षष्टः वासरः शुक्रवासरः भवति । गुरुशनिवासरयोः मध्यदेने अयं वासरः भवति । शुक्रग्रहस्य नाम्नि एषः वासरः भवति । राक्षासानाम् आचार्यः शुक्रः तस्य नाम अपि अत्र युज्यते । देवीनां दर्शनं पूजनार्थं च अयं वासरः प्रशस्तः इति हैन्दवानां भावः । भार्गववासरः इत्यपि अस्य नाम अस्ति ।
 
"https://sa.wikipedia.org/wiki/शुक्रवासरः" इत्यस्माद् प्रतिप्राप्तम्