"विवाहाग्निपरिग्रहसंस्कारः" इत्यस्य संस्करणे भेदः

→‎top: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति । अस्मिन् प्रवेशार्हता विवाहसंस्कारेण भवति । तस्मिश्च संस्कारे अग्निः प्रधानदेवता । तस्य परिग्रहः एव अस्मिन् संस्कारे विशिष्टं कर्म । धर्मशास्त्रानुगुणम् आह्निकाचारयोः महत्त्वपूर्णं स्थानम् आस्ते । गृहस्थानां प्रमुखे कर्तव्ये आयाति '''अग्निपरिग्रहः''' । अग्न्याथानं नित्यकर्म भवति गृहस्थस्य । वेदाध्ययनम् अग्नौ समिधनिक्षेपणं वास्तविकः यज्ञः अस्ति ।
<poem>
"https://sa.wikipedia.org/wiki/विवाहाग्निपरिग्रहसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्