"तन्त्रसारसङ्ग्रहः" इत्यस्य संस्करणे भेदः

→‎चतुर्थः अध्यायः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
'''तन्त्रसारसंग्रहस्य''' रचयिता [[मध्वाचार्यः]] भवति। तन्त्रसारसङ्ग्रहः तन्त्रसारग्रन्थस्य सङ्ग्रहरूपात्मकः ग्रन्थः भवति। अस्य ग्रन्थस्य रचयिता महा[[विष्णुः]] भवति। तन्त्रग्रन्थेषु प्रधानः ग्रन्थः भवति। तन्तसारस्य सारं ४२० श्लोकेषु निरूपितं भवति। अस्यैव नाम तन्त्रसारसङ्ग्रः इति। अस्य ग्रन्थस्य पठनेन सकलाभिष्टं सिध्यति इति। ततदेव उक्तं ग्रन्थे,<br>
'''ग्रन्थोऽयं पाठमात्रेण सकलाभीष्टसिद्धिदः।'''<br>
Line १७ ⟶ १९:
==चतुर्थः अध्यायः==
चतुर्थे अध्याये विविधानां मन्त्राणां निरूपणं विद्यते। अस्य अध्यायस्य “मन्त्राध्यायः” इत्येव प्रसिद्धिः अस्ति। वराहमन्त्राणि, श्रीकराष्टाक्षरमन्त्रम्, नरसिंहमन्त्राणि, हंसमन्त्राणि, दधिवामनमन्त्रम्, वामनमन्त्रम्, त्रिविक्रमगात्रीमन्त्रम्, राममन्त्रम्, परशुराममन्त्रम्, कृष्णमन्त्राणि, दत्तात्रेयमन्त्रम्, लक्ष्मीमन्त्राणिच निरूपितानि सन्ति। प्रत्येकस्य मन्त्रस्य ध्येयमूर्तेः विवरणम्, अङ्गन्यासकरन्यासविधिविधानानि, होमविधिं तथा द्राव्याणिच निरूपितानि सन्ति। एवं तन्त्रसारसङ्ग्रहः तन्त्रशास्त्रस्य एकः विश्वकोशः एव अस्ति।
*अस्य ग्रन्थाय २४ अपेक्षया अधिकव्याख्यानानि विद्यन्ते। व्याख्यानकाराणां नामानि,<br>
#श्री व्यासतीर्थाः
#श्री वादिराजः
"https://sa.wikipedia.org/wiki/तन्त्रसारसङ्ग्रहः" इत्यस्माद् प्रतिप्राप्तम्