"वेङ्कटमाधवः" इत्यस्य संस्करणे भेदः

→‎कालः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
माधवोऽयं सम्पूर्णऋक् संहितायाः भाष्यं कृतवान् । अस्य पितुर्नाम वेंकटाचार्यः , मातामहस्य नाम भवगोलः, मातुश्च नाम सुन्दरी आसीत् । अस्य मातृगोत्रः वसिष्ठः ,पितृगोत्रः कौशिकश्चासीत् । अस्यानुजस्य नाम संकर्षणः । अस्य द्वौ पुत्रौ आस्ताम् , वेंकटः गोविन्दश्च । अयं चोलदेशावास्तव्य इति ज्ञायते ।
==कालः==
Line १२ ⟶ १४:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/वेङ्कटमाधवः" इत्यस्माद् प्रतिप्राप्तम्