"शाकम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया‎ using AWB
(लघु) (GR) File renamed: File:GntVegCart.jpgFile:Vegetable Cart in Guntur.jpg File renaming criterion #2: To change from a meaningless or ambiguous name to a name that describes what the image displays.
पङ्क्तिः ६:
</poem>
अयं श्लोकः मानवः किमर्थम् आहारं स्वीकरोति इति अंशं स्पष्टयति । आहारेण विना वयं न जीवामः । किन्तु पशुपक्षिवत् वयम् आहर्तुं न शक्नुमः । प्रकृत्या एतानि पदार्थानि चित्वा संस्कृत्य अन्नत्वेन खादामः । मानवः मूलरूपेण [[शाकाहारः|शाकाहारी]] एव । अतः कानिचन सस्यानि नित्याहारे वयम् उपयोगं कुर्मः । अस्मिन् तेषां पाकोपयोगिनां शाकानां विषये पठामः ।
[[चित्रम्:GntVegCartVegetable Cart in Guntur.jpg|thumb|150px]]
<div class="references" style="-moz-column-count:3; column-count:3;">
#[[कारवेल्लम्]]
"https://sa.wikipedia.org/wiki/शाकम्" इत्यस्माद् प्रतिप्राप्तम्