"१९०४" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
{{ Infobox settlement
 
| name = बाल्टिमोर् अग्नि दुरन्तः
| image_skyline = Baltimore_fire_aftermath.jpg
| image_caption = फेब्रवरि ७ १९०४
}}
{{ Infobox settlement
| name = जे एन् टाटा
| image_skyline = JNTata.jpg
| image_caption = महा उद्यमपतेः दिवङ्गतः
}}
'''१९०४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
Line १० ⟶ १९:
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[आर्थर् हार्डर्]] नामकः ब्रिटन्-[[जीवविज्ञानिनः|जीवविज्ञानी]] "कोएन्जैम्" संशोधितवान् ।
 
:अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः [[जार्ज् नटाल्]] नामकः आधुनिकस्य मनवस्य तथा च [[आफ्रिका]]देशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
"https://sa.wikipedia.org/wiki/१९०४" इत्यस्माद् प्रतिप्राप्तम्