"१९०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[आर्थर् हार्डर्]] नामकः ब्रिटन्-[[जीवविज्ञानिनः|जीवविज्ञानी]] "कोएन्जैम्" संशोधितवान् ।
{{Infobox settlement
|name=आर्थर् हार्डर्
|image_skyline=ArthurHarden.jpg
|image_caption=कोएन्जैम् संशोधकः आर्थर् हार्डर्
}}
 
:अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः [[जार्ज् नटाल्]] नामकः आधुनिकस्य मनवस्य तथा च [[आफ्रिका]]देशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
Line ४९ ⟶ ५४:
 
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के राष्ट्रकविः, "ज्ञानपीठ", "पद्मभूषण", "पद्मविभूषण", केन्द्रसाहित्य-अकादमी", "कर्णाटकरत्न" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः [[कुवेम्पु]] जन्म प्राप्नोत् ।
{{Infobox settlement
|name=कुप्पळ्ळि वेन्कटप्प पुट्टप्प
|image_skyline=Kuvempu1.jpg
|image_caption=राष्ट्रकवि कुवेम्पु (१९०४-१९९४)
}}
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१९०४" इत्यस्माद् प्रतिप्राप्तम्