"इण्डो-सिथियन्स् (साम्राज्यम्)" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
 
पङ्क्तिः १:
{{ Infobox settlement
| name = सैबीरिया]]प्रदेश
| image_skyline = Siberia-FederalSubjects.png
| image_caption =
}}
एते इण्डोस्कैथियन्नाः इण्डो-यूरोपियन्-शकाणां गणीयाः । मूलतः [[सैबीरिया]]प्रदेशीयाः । सैबीरियातः ब्याक्ट्रियां प्रति, ततः [[काश्मीरम्|काश्मीरं]] प्रति, ततः अग्रिमभारतं च प्रविष्टवन्तः । एते इण्डो-ग्रीक्-जनान् [[भारतम्|भारततः]] सम्प्रेष्य अत्र शासनम् अकुर्वन् । एतेषां राज्यं [[गान्धारः|गान्धार]]तः [[मथुरा]]पर्यन्तं प्रसृतम् आसीत् ।
 
"https://sa.wikipedia.org/wiki/इण्डो-सिथियन्स्_(साम्राज्यम्)" इत्यस्माद् प्रतिप्राप्तम्