"कुमारिलभट्टः" इत्यस्य संस्करणे भेदः

→‎सम्बद्धाः लेखाः: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
{{ Infobox settlement
| name = कुमारिलभट्टः
| image_skyline = Kumarilabhattah.jpg
| image_caption = कुमारिलभट्टः
}}
 
'''कुमारिलभट्टः''' मीमांसकशिरोमणिः आसीदयं भाट्टसम्प्रदायस्य प्रवर्तकः । अस्य पिता आसीद् ‘यज्ञेश्वरभट्टः’, मातासीत् ‘चांगुणा’ इति । शबरस्वामिनामनन्तरं शबरभाष्य विवेचनरतानां वार्तिकटीकादिग्रन्थानां प्राधान्येन द्वे शाखे प्रसृते, ययोरेका भाट्टमतमिति नाम्ना ख्यातिमगात् अपरा च प्राभाकरमतं गुरुमतं वेति नाम्ना प्रसिद्धिमुपागता। यद्यपि ‘मुरारेस्तृतीयपन्थाः’ इति तृतीयसम्प्रदायो विद्यते तथापि प्राधान्यात् द्वे एव। श्रूयते यत् बौद्धमतखण्डनार्थं प्रायेण धर्मपालात् बौद्धतत्त्वस्य गभीरमध्ययनं कुमारिलः कृतवान्। स्पष्टञ्चैतत् माधवकृतशङ्करदिग्विजये−
"https://sa.wikipedia.org/wiki/कुमारिलभट्टः" इत्यस्माद् प्रतिप्राप्तम्