"उष्णरक्तप्राणिनः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
 
पङ्क्तिः १:
{{infobox settlement
 
|name =उष्णरक्तप्राणिनः
|image_skyline=A quiet moment (4971229506).jpg
|image_caption=उष्णरक्तप्राणेनः|
}}
 
केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च '''उष्णरक्तप्राणिनः''' इति उच्यन्ते । उष्णरक्तप्राणिन: चयापचयया क्रियया स्वदेहोष्णं सन्धारयन्ति । [[सस्तनः|सस्तन्य:]] पक्षिण: च प्रमुखा: उष्णरक्तप्राणिनः ।
"https://sa.wikipedia.org/wiki/उष्णरक्तप्राणिनः" इत्यस्माद् प्रतिप्राप्तम्