"खण्डकाव्यानि" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
{{Infobox settlement
|name = खण्डकाव्यानि
|image_skyline = [[File:Kalidasa.jpg|thumb|Kalidasa]]
|image_caption = कालिदास:
}}
 
खण्डकाव्यं महाकाव्यस्यैकदेशानुसारि भवति । अस्य काव्यप्रभेदस्येतिहासः कदा आरभ्यते इति चिन्तायाम् ऋग्वेदकाल एव खण्डकाव्यस्य बीजमुत्पन्नमिति सविश्वासं वक्तुं शक्यते । मनोहरिणी उषः सूक्ते वीररसप्रधाने विपाशाशुतुद्रीसूक्ते सुदासविजयसूक्ते च खण्डकाव्यस्य प्राग्रूपं निहितमिव प्रतीयते ।
:'''अभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये धनानाम् ।'''
"https://sa.wikipedia.org/wiki/खण्डकाव्यानि" इत्यस्माद् प्रतिप्राप्तम्