"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

→‎शाङ्करभाष्यम्: ==शाङ्करभाष्यम्== using AWB
/* रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mo using AWB
पङ्क्तिः ११८:
एवं स्मृतिविभ्रमे सति बुद्धिनाशो जायते । अन्तःकरणे कार्याकार्ययोः विवेचनयोग्यतायाः नाश एव बुद्धिनाशः उच्यते । बुद्धिनाशत्वात् मनुष्यः नष्टो भवति । यतो हि सः तावत्पर्यन्तं मनुष्यः अस्ति, यावत्पर्यन्तं तस्य अन्तःकरणं कार्याकार्ययोः विवेचने समर्थम् अस्ति । कार्याकार्ययोः विवेचनायाम् असमर्थः मनुष्यः नष्टप्रायः भवति । अर्थात् तस्मिन् मनुष्यतायाः हीनता भवति इति । एवं मनुष्यस्य अन्तःकरणस्य विवेकशक्तिरूपिण्याः बुद्धेः नाशे पुरुषः नष्टो भवति । अर्थात् सः पुरुषार्थेभ्यः अयोग्यः सिद्ध्यति ।
 
== रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mode/2up रामानुजभाष्यम्] </ref> ==
== रामानुजभाष्यम् ==
'''क्रोधाद् भवति संमोहः।'''  संमोहः कृत्याकृत्यविवेकशून्यता तया सर्वं करोति। ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति।  '''स्मृतिभ्रंशाद् बुद्धिनाशः'''  आत्मज्ञाने यो व्यवसायः कृतः तस्य नाशः स्यात्।  '''बुद्धिनाशाद्'''  पुनरपि संसारे निमग्नो नष्टो भवति।
 
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्