"वेदः" इत्यस्य संस्करणे भेदः

अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २०:
अयं महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुः समुद्रीस्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २५ सहस्रसंवत्सरपूर्वं मन्यते । इदमीयं मतम् ‘ऋग्वेदिक इण्डिया’ (RigVedic India) नामके पुस्तके व्यक्ततयाऽनेन प्रतिपादितम् ।
===वेदस्थितज्यौतिषतत्त्वाधारं मतम्===
भारते षड् ऋतवो भवन्ति । अमी ऋतवः सायन- निरयण सूर्यसंक्रमण निमित्तकाः । सायनचान्द्रमासद्वयात्मिका च |यथा- विष्णुपराणे २|८|८१ तपस्तपस्यौ मधुमाधवौ च शुक्रश्शुचिश्चायनमुत्तरं स्यात् |
नभोनभस्यौ च इषोर्जसंज्ञौ सहस्सहस्याविति दक्षिणं च|
उक्तं सुश्रुतसंहितायां- तपस् तपस्यौ शिशिरः,मधुमाधवौ वसन्तः,शुचिशुक्रौ ग्रीष्मः ,नभोनभस्यौ वर्षा ,इषोर्जौ शरत्,सहस्सहस्यौ हेमन्तः इति |शिशिराद्युत्तरायणम् ,वर्षादिदक्षिणायनम्,द्व्ययने युगपत्संवत्सरो भवति| ते तु पञ्च युगमिति संज्ञां लभन्ते तदेतन्निमेषादियुगपर्यन्तः कालश्चक्रवत् परिभ्रमति |
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्