"शुकः" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
Replacing Alexandrine_parakeet_3.jpg with File:Rose-ringed_Parakeet,_Karkala,_Karnataka,_India.jpg (by CommonsDelinker because: File renamed: identity).
पङ्क्तिः १:
[[File:AlexandrineRose-ringed parakeetParakeet, 3Karkala, Karnataka, India.jpg|thumb|220px|शुकः]]
कश्चन पक्षी अस्ति । सामान्यतः उष्णवलयेषु उपलभ्यते ।
'''शुकः''' सिट्टसिफोर्म्स् वर्गे अन्तर्भूतः एकः पक्षी | शुकेषु सामान्यतया ३५० विधाः जातयः सन्ति । एते सामान्यतया उष्णवलयप्रदेशे भवन्ति । शुकानां कुटुम्बस्य भागद्वयं कृतम् अस्ति । सिट्टिसीडे (नैजशुकः) तथा ककाटुय्डे इति कुटुम्बद्वयम् अस्ति । समग्रे उष्णवलये तथा दक्षिण- समशीतोष्णवलये अपि शुकाः दृश्यन्ते । अधिकप्रभेदाः [[दक्षिणामेरिका|दक्षिणामेरिकाभूखण्डे]] ,[[आस्ट्रेलिया]]भूखण्डे [[एशिया]]भूखण्डे च सन्ति ।
"https://sa.wikipedia.org/wiki/शुकः" इत्यस्माद् प्रतिप्राप्तम्