"यास्कः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
{{Infobox scholar
 
| name = Yāska
| birth_date = c. 6th–5th century BC
| era = late [[Vedic period]]
| region = [[Indian subcontinent]]
| main_interests = [[Sanskrit grammarian]]
| notable_ideas = one of the earliest known systematic grammarians
| major_works = ''[[Nirukta]]''
}}
 
यास्काचार्यः एकः प्राचीनतमः भाषाविज्ञानिः आसीत् । एतस्य एव [[निरुक्तम्|निरुक्तशास्त्रं]] प्रसिद्धं वर्तते ।
"https://sa.wikipedia.org/wiki/यास्कः" इत्यस्माद् प्रतिप्राप्तम्