"अक्षरधाम (गान्धिनगरम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''अक्षरधाम''' ( Peace in Pink Stone) (गान्धिनगर)<br>
 
 
{{Infobox persontemple
| name = अक्षरधामAkshardham
| image = Akshardham Gandhinagar Gujarat.jpg
| image_alt =
| caption = अक्षरधाम,गान्धिनगरम्|भारत|
| countrycaption = [[भारत]]Akshardham, Gandhinagar
| state = [[गुजरात]]
| district = [[गान्धिनगरं]]
| देव: = [[स्वामिनारायण]]
}}
 
| coordinates_region = IN
| coordinates_display= title
| other_names =
| proper_name =
| devanagari =
| sanskrit_translit =
| tamil =
| marathi =
| bengali =
| country = [[India]]
| state = [[गुजरातGujarat]]
| district = [[गान्धिनगरंGandhinagar]]
| location = [[Gandhinagar]]
| elevation_m =
| primary_deity_God = [[Swaminarayan]]
| primary_deity_Godess =
| utsava_deity_God =
| utsava_deity_Godess=
| Direction_posture =
| Pushakarani =
| Vimanam =
| Poets =
| Prathyaksham =
| important_festivals=
| architecture =
| number_of_temples =
| number_of_monuments=
| inscriptions =
| date_built = November 2, 1992
| website = http://www.akshardham.com/gujarat/
}}
 
{{PAGENAME}} तु भारतस्य गुजरातराज्यस्य विशालतममन्दिरेषु अन्यतमः अस्ति। गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी अस्ति । [[साबरमती]]नदीतीरे स्थितम् एतत नगरं नवीनतया निर्मितमस्ति । अनन्तरम् अत्रैव राज्यकार्याणि प्रचलन्ति । [[महात्मा गान्धिः|महात्मा गान्धेः]] स्मरणार्थं नगरस्य नाम गान्धिनगरम् इति अस्ति ।
"https://sa.wikipedia.org/wiki/अक्षरधाम_(गान्धिनगरम्)" इत्यस्माद् प्रतिप्राप्तम्