"लिङ्गपुराणम्" इत्यस्य संस्करणे भेदः

→‎बाह्यनुबन्धाः: संचित्रसारमञ्जूषे योजनीये using AWB
उद्धरणावलिः
पङ्क्तिः २४:
}}
 
{{उद्धरणावलिः}}
{{सन्दर्भ}}
 
अष्टादशपुराणेष्वन्यतमं '''लिङ्गपुराणम्''' (LingaPurana) शैवपुराणमित्येव प्रसिद्धं । १६३ अध्यायात्मकं,११००० श्लोकात्मकमिदं लिङ्गपुराणं वराह, नरसिंह, [[गौतम बुद्धः|बुद्द]], कल्कि, [[रामः|राम]], कृष्णादीनां चरित्रं, विशेषतः रुद्रस्य माहात्म्यं निरूपयति। अत्र शर्व, भव, पशुपति, ईशान, भीम, रुद्र, महादेव, उग्र इति शिवस्य अष्टरूपाणि वर्णितानि। तामसपुराणमिदं अध्ययने संदेहजनकः, क्लिष्टकरश्च।
"https://sa.wikipedia.org/wiki/लिङ्गपुराणम्" इत्यस्माद् प्रतिप्राप्तम्