"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

→‎शार्दूलविक्रीडितम्: संचित्रसारमञ्जूषे योजनीये using AWB
हरियानस्य हरियाणम्। पूर्वपदात्संज्ञायाम्। ८।४।३। इति णत्वम्।
पङ्क्तिः ४२:
 
तोटक वृत्तस्य प्रयोगः शंकराचार्येण बहु कृतः । अस्य छन्दसः गीतं पश्यन्तु-
: प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियाणमिदम् । मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् । सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियाणमिदम् । प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियाणमिदम् ।१ रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् । शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियाणमिदम् ।२ नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् । मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियाणमिदम् ।३ भ्रमणं गमनं तनुषा स्नपनं पठनं क्रयविक्रयणं सततम् । करणीयमिदं निशि वा दिवसं श्रमशीलयुतं हरियाणमिदम् ।४ भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् । लघुमनण्डलमाचरितं सुखदं श्रमशीलयुतं हरियाणमिदम् । ५ युवकानतिवृत्तिपरान्विमुखान् अभिलक्ष्यमिहाचरणं चरितम् । नितरामतियोजनया भरितं श्रमशीलयुतं हरियाणमिदम् ।६ अधिराजगृहं नगरं परितःननु वृत्तिविधानमिहाचरितम् । अधिमार्गमिमं ह्यभितस्तरवः श्रमशीलयुतं हरियाणमिदम् ।७ अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियाणमिदम् । यवनेशसिखं ननु हिन्दुमयं श्रमशीलयुतं हरियाणमिदम् ।८ नहि सन्ति विवादपरा मनुजाः हरियाणमिदं प्रतिभाभरितम् । रणबीरसुतं परिप्राप्यमिदं श्रमशीलयुतं हरियाणमिदम् ।९ कथितं मुनिभिःपरिपूर्णमिदं हरियाण विकासपरं भविता । प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियाणमिदम् ।१० जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् । तपसा नियमेन ह्ययं नृपतिः श्रमशीलयुतं हरियाणमिदम् ।११
: प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् ।
: मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् ।
: सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् ।
: प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् ।१
: रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् ।
: शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियानमिदम् ।२
: नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् ।
: मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियानमिदम् ।३
: भ्रमणं गमनं तनुषा स्नपनं पठनं क्रयविक्रयणं सततम् ।
: करणीयमिदं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् ।४
: भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् ।
: लघुमनण्डलमाचरितं सुखदं श्रमशीलयुतं हरियानमिदम् । ५
: युवकानतिवृत्तिपरान्विमुखान् अभिलक्ष्यमिहाचरणं चरितम् ।
: नितरामतियोजनया भरितं श्रमशीलयुतं हरियानमिदम् ।६
: अधिराजगृहं नगरं परितःननु वृत्तिविधानमिहाचरितम् ।
: अधिमार्गमिमं ह्यभितस्तरवः श्रमशीलयुतं हरियानमिदम् ।७
: अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियानमिदम् ।
: यवनेशसिखं ननु हिन्दुमयं श्रमशीलयुतं हरियानमिदम् ।८
: नहि सन्ति विवादपरा मनुजाः हरियानमिदं प्रतिभाभरितम् ।
: रणबीरसुतं परिप्राप्यमिदं श्रमशीलयुतं हरियानमिदम् ।९
: कथितं मुनिभिःपरिपूर्णमिदं हरियान विकासपरं भविता ।
: प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियानमिदम् ।१०
: जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् ।
: तपसा नियमेन ह्ययं नृपतिः श्रमशीलयुतं हरियानमिदम् ।११
 
== शार्दूलविक्रीडितम् ==
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्