"ज्योतिषम्" इत्यस्य संस्करणे भेदः

→‎वाह्यसूत्राणि: सारमञ्जूषा योजनीया‎ using AWB
{{वैदिकविज्ञानम्}}
पङ्क्तिः १:
'''यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥
[[File:Planisphæri cœleste.jpg|thumb|आकाशमानचित्रम्]]
ज्योतींषि [[ग्रहविज्ञानम्|ग्रहनक्षत्राणि]] अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम '''ज्योतिष'''मिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। [[सूर्यः|सूर्य]][[चन्द्रः|चन्द्र]][[बुधः|बुध]][[शुक्रः|शुक्रा]]दिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। अत: उक्तम्-
:अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम्।
:प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ॥
पङ्क्तिः २८:
!नामानि!!कालाः!!ग्रन्थाः
|-
|[[आर्यभटः|आर्यभटः]]||५०० ई.||[[आर्यभटीयम्]]
|-
|[[वराहमिहिरः|वराहमिहिरः]]|| ६०० ई.||[[पञ्चसिध्दान्तिका]], [[बृहज्जातकं]] ल्घुजातकञ्ज ।
|-
|[[ब्रह्मगुप्तः|ब्रह्मगुप्तः]]||७०० ई.||[[ब्रह्मस्फुटसिध्दान्तः]], [[खण्डखाद्यं]], ध्यानग्रहश्च ।
|-
| [[लल्लः]]||७०० ई.||[[रत्नकोशः]], धीवृध्दियन्त्रञ्च ।
|-
|उत्पलाचार्यः||१००० ई.||वाराहमिहिरग्रन्थानां टीकाः ।
पङ्क्तिः ६४:
{{Underlinked|date=फ़ेब्रुवरि २०१४}}
 
{{वैदिकविज्ञानम्}}
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्