"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

उद्धरणावलिः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७१:
ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृतसाहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव ।
 
=शास्त्री अतुलभाई आर रावल रणावाडा (जागीरी)=भागवतस्य टीकासम्पत्==
वैष्णवदर्शनिकैः सर्वैरेव भागवतस्य व्याख्या कृता, तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम् –
# चित्सुखाचार्यकृता टीका, नोपलभ्यते, केवलं निर्दिश्यते ।
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्