"यजुर्वेदः" इत्यस्य संस्करणे भेदः

अतः
→‎यजुर्वेदस्य शाखाः: यजुर्वेदस्य पदकाराः
पङ्क्तिः २४:
* [[कृष्णयजुर्वेद:]]
* [[शुक्लयजुर्वेद:]]
 
== यजुर्वेदस्य पदकाराः ==
माध्यन्दिनसंहितायाः पदपाठस्तु बम्बईनगर्यां मुद्रितः अभवत्।<ref>https://archive.org/details/suklayajurveda</ref> किञ्च काण्वसंहितायाः पदपाठस्तु अद्याविधि अमुद्रित एवाऽस्ति । अस्य रचयिता अप्यज्ञात एवेति । तैत्तिरीयसंहितायाः पदपाठकारस्य नाम [[अात्रेयः|अात्रेयो]]<nowiki/>ऽस्ति । अस्य निर्देशः [[भट्टभास्करः|भट्टभास्करेण]] कृतः स्वकीयस्य ‘तैतिरीयसंहितायाः' भाष्यस्य प्रारम्भे एव । यथा - 'उखश्चात्रेयाय ददौ येन पदविभागश्चक्रे' इति। अतः 'काण्डानुक्रमण्यां' पदकाररूपेण अत्रेयस्य चर्चा वर्तते ।<ref>‘यस्याः पदकृदात्रेयो वृत्तिकारस्तु कुण्डिनः ॥'</ref> [[बौधायनगृह्यसूत्रम्|बौधायनगृह्यसूत्रे]] ( ३॥९॥७ ) अपि ऋषितर्पणस्य अवसरे पदकारः आत्रेय-तर्पणस्य अप्युल्लेखो वर्तते । 'आत्रेयाय पदकाराय॥' अयमात्रेयः [[शाकल्य]]<nowiki/>स्य (ऋग्वेदस्य पदकारः) समकालिकः मन्यते ।
 
== पश्यतु ==
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्