"सूफीमतम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
→‎top: orphan remove unwanted, removed: {{Orphan|date=जनुवरि २०१४}} using AWB
 
पङ्क्तिः २:
 
{{Underlinked|date=जनुवरि २०१४}}
 
{{Orphan|date=जनुवरि २०१४}}
 
सूफिमतं (Sufism) यवनमतसम्बद्धमेव किञ्चन मतम् । यवनमतस्य संस्थापकस्य [[मोहमद् पैगम्बर्|मोहमद् पैगम्बरस्य]] कृते परमेश्वरस्य साक्षात्कारः द्विधा जातः इति श्रूयते । प्रथमसाक्षात्कारस्य फलं विद्यते ’खुरान्’ग्रन्थः । अपरः साक्षात्कारः समाध्यवस्थायां जातः इति श्रूयते । खुरान्ग्रन्थे विद्यमानाः विषयाः सार्वजनिकानाम् उपयोगाय, किन्तु अन्यप्रकारकं ज्ञानं गूढज्ञानम् । गुरुपरम्पराद्वारा एव मुमुक्षवः इदं ज्ञानं प्राप्तुम् अर्हन्ति । इयं विद्या एव ’सूफिविद्या’ इति कथ्यते । सूफिसिद्धान्तानां मूलबीजानि खुरान्ग्रन्थे, पैगम्बरस्य बोधनेषु एव अधिकतया दृश्यन्ते ।
"https://sa.wikipedia.org/wiki/सूफीमतम्" इत्यस्माद् प्रतिप्राप्तम्