"कॉन्स्टांज़्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३५:
कॉन्स्टांज़् कॉन्स्टांज़्सरोवरस्य तटे स्थितः। आल्प्सपर्वतक्षेत्रात् आरभन्ती राइन् नदी सरोवरस्य पारम् गत्वा स्थूला भवति ततः नगरस्य मध्ये सेतोः अधः प्रवहति। स्थुलतरे उत्तरभागे गृहाणि, उद्योगसंस्थानाः, विश्वविद्यालयः स्थिताः। प्राचीने दक्षिणभागे प्रशासनकार्यालयाः, कलाशाला, वाणिज्यसम्स्थानाः सन्ति। वाहनानि वाहनयुक्तानाम् नौकानाम् द्वारा मीर्स्बुर्ग नगरम् प्राप्तुं शक्नोन्ति। "कट्टमरन्"नौकायाम् द्वारा पादयात्रिणः फ़्रीड्रिक्स्हाफ़न् नगरम् गन्तुं शक्नोन्ति। दक्षिणदिकि सिमायाम् क्रोइस्लिङ्गन् नगरं स्थितम्।
 
==उपभागाः==
==Subdivisions==
 
कॉन्स्टांज़् पञ्चदशाः उपभागाः। मैनौद्वीपम् लिट्सल्स्टट्टन् उपभागस्य प्रशासने आसीत्। लिट्सल्स्टट्टन् उपभागः दिसंबर् 1, 1971 दिनांके कॉन्स्टांज़् नगरस्य प्रशासने अभवत्।[[File:Konstanz Stadtteile mehrfarbig.png|left|thumb|कॉन्स्टांज़् भूपटम्]]
Konstanz is subdivided into 15 wards or districts (''Stadtteile''). The island of [[Mainau]] belonged to the ward of Litzelstetten, a separate municipality until its incorporation into Konstanz on December 1, 1971.
[[File:Konstanz Stadtteile mehrfarbig.png|left|thumb|Wards of Konstanz]]
 
==History==
"https://sa.wikipedia.org/wiki/कॉन्स्टांज़्" इत्यस्माद् प्रतिप्राप्तम्