"मोरीगांव" इत्यस्य संस्करणे भेदः

No edit summary
अनावश्यकम्
पङ्क्तिः १:
'''{{PAGENAME}}''' मरिगाव् मण्डलस्य केन्द्रः अस्ति।
 
{{Infobox settlement
|name =
|image_skyline =
| image_caption =
}}
 
{{Infobox settlement
|name =
|image_skyline =
|image_caption =
}}
 
{{Infobox settlement
|name = अस्साम्
|image_skyline = Assam close-up.PNG
|image_caption =
}}
 
{{Infobox settlement
|name = महा उद्यानवने
|image_skyline = One Horned Rhino (2384979908).jpg
|image_caption = एकश्र्ङा गेन्दामृगः।
}}
 
{{Infobox settlement
|name = लचित् बोफ्य्कान्
|image_skyline = Lachit Borphukan and His Army.jpg
|image_caption = लच्त् बोफुकान् तस्य सेना च।
}}
 
==मरिगांव नगरः==
 
मरिगाव् नगरः भारतदेशे अस्साम् रज्ये अस्ति। अस्मिन् नगरे दशलक्ष जनाह् वसन्ति। मयाङ् तालुकः पोबितोरो महा उद्यनवनः च मरिगावे स्तः। अरिमत्तः अस्मिन् प्रदेशस्य प्रसिद्धः राजा। अरिमत्तस्य मरणानन्तरे तस्य पुत्रः जोङल्बलाहुः महोदयः मरिगावं राज्यते।
 
लचित् बोफुकान् महोदयस्य काले द्वॉ राजाकुमारॉ दराङ् प्रदेशे आगच्छतः। तॉ राम्सिङ्ह् भीम्सिङ्ह् च। रामः गच्छति परन्तु भीमः ब्रम्हपुत्र तटे निवसति। तदा एव अस्मिन् प्रदेशस्य नामः मरिगावः भवति।
 
भीम्सिङ्ह् महोदयः तस्य पुस्तकेषु मरिगाव नगरस्य इतिहासम् अलिखत्। २९ सेप्तेर्म्ब्र् १९८९ तमे वर्षे मरिगाव् नगरः नगओन् नगरेन् छेदः।
मरिगाव् नगरस्य उत्तरे ब्रम्हपुत्रः वहति।
मरिगाव् नगरस्य दक्षिणे कर्बि नगरह् अस्ति।
मरिगाव् नगरस्य पूर्वे नगोन् नगरः अस्ति।
मरिगाव् नगरस्य पश्चिमे कमरूप नगरः अस्ति।
 
अस्मिन् नगरे किल्लिन्ह्, कोलोङ्, कोपिलि च न्द्याः दक्षिण दिशी वहन्ति। मरिगाव् नगरः बहु सुन्दरः भवति। अस्मिन् नगरे बहवः खगाः मृगाः च सन्ति। अस्मिन् नगरस्य अधिक प्रदेशे वनानि सन्ति। उत्तर दिशायाम् हिमालय पर्वताम् उपरि सूर्यस्य किरणाः प्रकाशयन्ति।
 
सुनायिकुचि कखुलहत् बुर् मयोङ् च वनानि अस्मिन् प्रदेशे सन्ति। मयोङ् उद्यानवनस्य प्रसिद्धः मृगः एकश्र्ङा गेन्दामृगः।
 
 
[[वर्गः:असमराज्यस्य प्रमुखनगराणि| स्थलम्]]
"https://sa.wikipedia.org/wiki/मोरीगांव" इत्यस्माद् प्रतिप्राप्तम्