"चीनीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
चीनि भाषा संबन्दित एकम् समूह परस्पर दुर्बोध भाषा तु सीनो-टिबेट् परिवारस्य एकम् शाखामस्ति । इयम् भाषा हान् बहुमत जना:च अन्य जातीय समूह उक्तवन्त: । इदम् जगत् १।२ जना: चीनि भाषा उ ।
चीनी भाषाभाषस्य रूपम् च देशी उक्तावन्त: द्वारा वर्णितमस्ति,भाषाविग्नानिन: एकम् भाषा परिवारभाषापरिवार रूपम् इति वैविद्यमस्तिवैविद्यम: इति कथयन्ति । चीनी भाषस्य आंतरिक विविधता तु रोमन् भाषासु अतिप्रिय: । इयम् भाषा ७ च १३ मुख्य क्षेत्रीय समूहमस्ति तु अधिक जना: मन्दारिन्, वु, मिन् युए च भाषा उक्तवन्त:। स्टैंडर्ड चीनी चीनी एक रूपम् मन्दारिन् बीजिंग आधारितमस्ति ।
 
इयम् चीनि भाषा ताइवान् चीना च अधिकारिक भाषामस्ति,तु सिंगपुर् चत्वारी आधिकारिक भाषे एकमस्ति । इयम् भाषा संयुक्त राष्ट्रयो: षट् अधिकारिक भाषे एकमस्ति ।
चीनी अक्षरस्य रूपम् logograms आधार पर ।
चीनी भाषासु अन्यतम: कैंटोनीज़ सामान्य भाषा इति, परन्तु हांगकांग् च मकओ प्रदेशे अधिकारीअधिकारिक भाषामस्ति। इयम् भाषा गुआंग्डोंग प्रान्ते प्रभावशाली , विदेशी समुदायो प्रदेशेपि उक्तवन्त: ।
हक्का तु ताइवान च दक्षिण पूर्वएशिया प्रान्ते एकम् अधिक डायस्पोरा जातम् । शाङै च वू भाषा चीनी देशे याङज़्इ क्षेत्रे प्रमुखमस्ति ।
 
"https://sa.wikipedia.org/wiki/चीनीभाषा" इत्यस्माद् प्रतिप्राप्तम्