"सदस्यः:Sharvani bhatt/बिहरविधानसभा" इत्यस्य संस्करणे भेदः

'''बिहार विसधानभा''' भारत देशे २९ रज्याः अस्ति।... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१२:५२, २८ फेब्रवरी २०१७ इत्यस्य संस्करणं

बिहार विसधानभा

  भारत देशे २९ रज्याः अस्ति। प्रति राज्ये विधानसभा अस्ति । बिहार विधानसभा क्षेत्रम् द्विसन्धानं सभा भवति ।
  भारत देशे अस्मिन् सभा एव विशेषः।

इतिहासः

  बिहार विधानसभा क्षेत्रम् १९३७ तमे वर्षे स्थापितः। अस्यां क्षेत्राम् १५२ सदस्याः आसन् । भारतस्य सम्विधानस्य 
  अनुक्रमेण रीत्या प्रथम निर्वाचन,राज्ये १९५२ तमे वर्षे अभवत् । तदा तस्मिन् बिहार विधानसभा क्षेत्रे ३३१ सदस्याः
  आसन् । अत्र नियोजित सदस्यापि आसित् । डा.श्रीकृष्ण सिंह् महाभागः एव प्रथम नायकः आसीत्,ततः मुख्यमन्त्रिः
  अपि। डा.अनुग्रह नारायण सिंह् बिहार विधनसभा क्षेत्रस्य प्रथम उप नायक,ततासश्च राज्यस्य प्रथम उप मुख्यमन्त्रि
  आसीत् । द्वितीय स्तरीय निर्वाचन सदस्यत्वं ३१८ अभवत् । १९७७ तमे वर्षे बिहार विधानसभा क्षेत्रस्य सदस्यत्वं 
  पुनः ३१८-३२४ अधिकं अभवत् । झारखण्ड् राज्यं प्रत्येकं भूत्व बिहार राज्यसभां प्रत्येक शासनानां स्वीकृत ।

कार्यनिर्वहणं

  बिहार विधानसभा क्षेत्रम् अशाश्वतम् कदापि ए अविलीनं भवतु शक्यते । अयं सभायाः केवलं पञ्च वर्ष मेव समयः ।
  अत्र त्रयः विभागः प्रति वर्षं भवन्ति । वार्षिक योजन शरद्रुतु तथ् वर्ष ऋतुणां अधिकृत्य क्रीयते ।