"सीता" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ८:
 
== वनगमनम् ==
सीतायाः विवाहानन्तरं दशरथः यदा श्रीरामस्य राज्याभिषेकं कर्तुम् उद्युक्तः । तदा मन्थरायाः कौटिल्यात् कैकेयी रामस्य वनगमनार्थम् आग्रहं कृतवती । तदा पितृवाक्यं परिपालयितुं रामः वनं गन्तुमुद्युक्तः । तदा सीतापि रामेण सह वनं प्रति गन्तुं सिद्धा । परं रामः निराकृतवान् । तथापि राम एव परमं दैवतम् इति मत्वा सीता रामेण सह वनं गन्तुम् आग्रहं कृतवती । रामः अङ्गीकृतवान् । सीता रामेण सह वनं गतवती। कष्टमपि सुखं मत्वा रामेण सह वनवासमकरोत् ।
 
== सीतापहरणम् ==
"https://sa.wikipedia.org/wiki/सीता" इत्यस्माद् प्रतिप्राप्तम्