"नरेन्द्र मोदी" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः २९:
 
== जन्म, बाल्यं च ==
उत्तर[[गुजरातराज्य]]स्य [[महेसाणामण्डल]]स्य [[वडनगर]]नामकः<nowiki/> कश्चन लघुग्रामः, यत्र १९५० तमे वर्षे 'सितम्बर'-मासस्य सप्तदशे (१७) दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्। संस्कृतेः प्रभावात् औदार्यं, परोपकारः, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि ।वर्धितानि। १९५०-६० मध्ये [[भारत]]-[[पाकिस्थान]]योः युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया अकरोत् ।अकरोत्। १९६७ तमे वर्षे गुजरातराज्यस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामर्थ्यकारणतः मनोविज्ञाने च नैपुण्यकारणात् सः अखिलभारतीयविद्यार्थिपरिषदः छात्रनेतृत्वेन चितः। ततः तेन [[गुजरात]]राज्ये विभिन्नेषु सामाजिक-राजकीय-आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा ।ऊढा।
किशोरावस्थायाः आरभ्य एव तेन बह्व्यः समस्याः बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्याः साहसेन च सर्वाण्यपि आह्वानानि अवसररूपेण परिवर्तितानि ।परिवर्तितानि। विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेशः प्राप्तः तदा तस्य मार्गः सङ्घर्षैः कष्टदायकपरिश्रमैः च आवृतः आसीत् परं जीवनसङ्घर्षे सः सर्वदा एकः योद्धा आसीत्, सत्यनिष्ठः, सैनिकः च आसीत्। एकवारं पदं पुरः स्थापयित्वा न कदापि पृष्ठतः अवलोकितम्। तेन न कदापि पराजयः अङ्गीकृतः। एवं दृढश्चियेनैव सः राजनीतिशास्त्रम् अधिकृत्य अनुस्नातकाध्ययनं समापयितुं समर्थो जातः। येन भारतस्य सामाजिकः सांस्कृतिकः विकासः च सर्वदा इष्टः (लक्षितः) तादृशस्य [[राष्ट्रीयस्वयंसेवकसङ्घ]]स्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव निःस्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणं राष्ट्रवादः च इत्येतेषां भावनाः आत्मसात् कृताः।
 
== राजकीयजीवने मोदी ==
पङ्क्तिः ३८:
वस्तुतः तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मादेव कारणात् पक्षेण राजकीयलाभाः अपि प्राप्ताः। १९९० तमे वर्षे 'अप्रैल'-मासे केन्द्रीयशासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिकसम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्षः [[गुजरात]]राज्ये सत्तारूढः जातः। तदा आरभ्य गुजरातराज्यस्य शासनसूत्रं [[भारतीयजनतापक्ष]]स्य हस्ते अस्ति।
१९८८ तः १९९५ पर्यन्तं यः कालः अतीतः तस्मिन्नेव काले श्रीनरेन्द्रमोदी वर्यस्य परिचयः कुशलः रणनीतिज्ञः इति रूपेण उद्भूतः। येन च [[गुजरात]]राज्ये [[भारतीयजनतापक्षः]] शासनकर्तृ-पक्षत्वेन सफलतापूर्वकं परिचायितः। अस्मिन्नेव काले अत्यन्तं महत्वपूर्णयोः द्वयोः कार्यक्रमयोः आयोजनस्य उत्तरदायित्वं मोदीमहोदयाय दत्तम्। तत्र प्रथमम् आसीत् श्रीमतः [[लाल कृष्ण आडवाणी]]महाशयस्य [[सोमनाथः|सोमनाथात्]] आरभ्य [[अयोध्या|अयोध्यां]] यावत् आयोजिता रथयात्रा। तद्वदेव [[भारत]]स्य दक्षिणभागात् [[कन्याकुमारी]]तः [[काश्मीर|कश्मीरं]] यावत् एका यात्रा। १९९८ तमे वर्षे [[देहली|देहल्यां]] शासनं परिवत्र्य [[भारतीयजनतापक्ष]]स्य उदयार्थं श्रेयो यदि देयः तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं मुख्यत्वेन मोदीवर्येण ऊढम्।
१९९५ तमे वर्षे सः पक्षस्य राष्ट्रीयसचिवत्वेन नियुक्तः, तदनन्तरं [[भारत]]स्य पञ्च महत्त्वपूर्णराज्याणांमहत्त्वपूर्णराज्यानां कार्यभारः तस्मै प्रदत्तः। यश्च कस्यचिदपि युवनेतुः कृते एका अपूर्वा अद्वितीया च सिद्धिः अस्ति। १९९८ तमे वर्षे तेन सङ्घटनस्य महासचिवपदे पदोन्नतिः प्राप्ता।
२००१ तमस्य वर्षस्य 'अक्तूबर'-मासात् आरभ्य यदा भारतस्य सर्वाधिकेषु समृद्धेषु प्रगतिशीलेषु राज्येषु एकतमस्य [[गुजरातराज्य]]स्य मुख्यमन्त्रित्वेन चितः जातः, तावत् पर्यन्तं सः महासचिवपदे आसीत्।
राष्ट्रीयस्तरे तस्य कार्यकरणावसरे श्रीमता नरेन्द्र मोदी वर्येण जम्मु-काश्मीर सदृशस्य संवेदनशीलस्य राज्यस्य तथा तद्वदेव संवेदनशीलानाम् उत्तरपूर्वीयराज्याणाम्उत्तरपूर्वीयराज्यानाम् अन्येषां च प्रान्तस्तरीयाणां बहूनाम् आयामानाम् उपरि अवधानस्य उत्तरदायित्त्वं प्राप्तम्।
बहूनां राज्याणांराज्यानां पक्षस्य सङ्घटनं समीकर्तुं तस्मै उत्तरदायित्वं दत्तम् आसीत्। राष्ट्रीयस्तरे कार्यकरणावसरे श्री नरेन्द्रमोदीवर्यः पक्षस्य महत्त्वपूर्ण - प्रवक्तृरूपेण उद्भूतः ।उद्भूतः। यदा नैकाः महत्त्वपूर्णाः घटनाः घटिताः, तदा तेन विशिष्टाः भूमिकाः ऊढाः। कालान्तरेण सः समग्रेऽपि विश्वे यात्रां कृतवान् बहूनां देशानां प्रतिष्ठितैः नेतृभिः सह मिलितवान् वार्तालापं च कृतवान्। एतैः अनुभवैः न केवलं तस्य चिन्तनं विकसितं परं भारतस्य सेवां कर्तुं विश्वे च तस्य (भारतस्य) सामाजिकम् आर्थिकं च वर्चस्वं प्रस्थापयितुम उत्साहः वृद्धिं गतः।
मुख्यमन्त्रित्वेन नरेन्द्र मोदी
२००१ तमे वर्षे [[गुजरात]]सर्वकारस्य नेतृत्वं कर्तुं सः आहूतः। यदा श्रीमतः नरेन्द्रमोदीवर्यस्य सर्वकारेण ७ अक्तूबर २००१ तमे दिवसे शपथः स्वीकृतः तदा गुजरातराज्यस्य अर्थव्यवस्था २००१ तमस्य वर्षस्यैव जनवरीमासस्य भयावहेन भूकम्पेन नाशिता इव।
पङ्क्तिः ४७:
=== भूकम्पग्रस्तेभ्यः पुनर्वसनव्यवस्था ===
यदा मुख्यमन्त्रिरूपेण पदभारः गृहीतः तदा सर्वप्रथमम् आह्वानरूपं कार्यम् अर्थात् २००१ तमवर्षस्य विनाशकारी भूकम्पः<ref>{{cite book | url=http://books.google.co.in/books?id=qT7QvviGoJsC&pg=PA116&redir_esc=y#v=onepage&q&f=false | title=Business Standard Political Profiles of Cabals and Kings | publisher=Business Standard Books. | author=Phadnis, Aditi | year=2009 | location=pp. 116–21. | isbn=978-81-905735-4-2.}}</ref>। तेन भूकम्पेन पीडितानां जनानाम् आवासव्यवस्था, पुनः आवासानां निर्माणं, पुनर्वसनप्रक्रिया च। सहस्त्रशः जनाः केषुचिदपि आश्रयस्थानेषु दैनन्दिनसुविधाः विना कथमपि जीवनं यापयन्ति स्म। साम्प्रतं श्रीनरेन्द्रमोदीवर्येण प्रतिकूलाः परिस्थितेयः अपि कथं विकासस्य अवसररूपेण परिवर्तिताः तदद्य दृष्टुं शक्यते।
यदा पुनर्निर्माणस्य पुनर्वसनस्य च कार्यं चलति स्म तदा अपि श्रीमता नरेन्द्रमहोदयेन स्वस्य दूरदर्शित्वं न नाशितम्। गुजरातराज्येन सर्वदा औद्योगिकः विकासः एव लक्षितः आसीत् ।आसीत्। परं नरेन्द्रमहोदयेन सर्वाङ्गिणाय - सामाजिकाय आर्थिकाय च विकासाय सुष्ठु-रीत्या सामाजिकक्षेत्रस्य उपरि ध्यानं केन्द्रितं कृत्वा तत् असन्तुलनं समीकर्तुं निर्णयः कृतः। श्रीमता नरेन्द्रमोदीवर्येण पञ्चामृतयोजना कल्पिता। राज्यस्य सर्वाङ्गिणाय विकासाय पञ्चसूत्रीया रणनीतिः।
 
=== विकासपुरुषः नरेन्द्र मोदी ===
पङ्क्तिः ७०:
== प्रधानमन्त्रित्वेन नरेन्द्र मोदी ==
[[File:Shri Narendra Modi sworn in as Prime Minister.jpg|250px|right|thumb|'''प्रधानमन्त्रित्वेन ''' शपथग्रहणम् ]]
२०१४ तमस्य वर्षस्य मई-मसास्य षड्विंशतितमे (२६/५/२०१४) दिनाङ्के [[राष्ट्रपतिः]] [[प्रणब मुखर्जि]] तेन प्रधानमन्त्रिशपथम् अकारयत् <ref>{{cite web | url=http://timesofindia.indiatimes.com/news/Narendra-Modi-is-sworn-in-as-the-15th-Prime-Minister-of-India/articleshow/35620796.cms | title="Narendra Modi is sworn in as the 15th Prime Minister of India" | publisher=The Times of India. 26 May 2014. | accessdate=18 नवम्बर 2014}}</ref>। अधुना सः [[प्रधानमन्त्रि]]त्वेन देशस्य मार्गदर्शनं कुर्वन् अस्ति ।अस्ति।
 
==उल्लेखः==
"https://sa.wikipedia.org/wiki/नरेन्द्र_मोदी" इत्यस्माद् प्रतिप्राप्तम्