"सरस्वतीनदी" इत्यस्य संस्करणे भेदः

→‎top: unwated dead end, removed: {{Dead end|date=जनुवरि २०१४}} using AWB
1
पङ्क्तिः १:
 
पुरा काले '''सरस्वती नदी''' नाम्ना एका नदी आसीत्। ताण्ड्यब्राह्मणस्य सारस्वतप्रदेशेन सह घनिष्ठतमसम्बन्धः अस्ति । सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति । तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति।<ref>( ताण्डघ० २५॥१०॥२१ )</ref>
पुरा काले '''सरस्वती नदी''' नाम्ना एका नदी आसीत्।
 
{{सप्त नद्यः}}
"https://sa.wikipedia.org/wiki/सरस्वतीनदी" इत्यस्माद् प्रतिप्राप्तम्