"सामवेदः" इत्यस्य संस्करणे भेदः

सामवेदीयब्राह्मणानि
पङ्क्तिः २०२:
'''षड्विंशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥'''
 
'''अार्षेयंआर्षेयं देवताध्यायो भवेदुपनिषत् ततः।'''
 
'''संहितोपनिषद् वंशो ग्रन्था अष्टावितीरिताः॥''''
पङ्क्तिः २१२:
(३) [[सामविधिः]] (सामविधानम्),
 
(४) [[अार्षेयब्राह्मणम्आर्षेयब्राह्मणम्]],
 
(५) [[देवताध्यायः]],
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्