"शत्रुघ्नः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
सारमञ्जूषा याजिता
 
पङ्क्तिः १:
{{Infobox deity
[[File:| image = Satrughna, the youngest brother of Rāma..jpg| thumb|300px|शत्रुघ्नः]]
| caption = रामस्य अनुजतमः भ्राता
| name = शत्रुघ्नः
| father = [[दशरथः]]
| mother = [[सुमित्रा]]
| consort = [[सुकीर्तिः]]
| children = शत्रुघाती <br> सुबाहुः
| siblings=[[रामः]], [[लक्ष्मणः]], [[भरतः (रामायणम्)|भरतः]], <br>[[शान्ता]]
}}
'''शत्रुघ्नः''' [[अयोध्या]]धिपस्य [[दशरथः|दशरथ]]चक्रवर्तिनः पुत्रः । [[सुमित्रा]] अस्य माता । [[लक्ष्मणः]] अस्य सहोदरः । शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः । [[कुशध्वजः|कुशध्वजस्य]] पुत्री [[श्रुतकीर्तिः]] अस्य पत्नी । [[सुबाहुः]] [[शत्रुघाती]] च अस्य द्वौ पुत्रौ ।
शत्रुघ्नः कनिष्ठः [[रामः|रामस्य]] अनुजः। सः [[सुमित्रा]]पुत्रः।
"https://sa.wikipedia.org/wiki/शत्रुघ्नः" इत्यस्माद् प्रतिप्राप्तम्