"महाकाव्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
 
=== साहित्यदर्पणानुसारम् ===
: ''सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः॥३१५॥''
: ''सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः॥''
: ''एकवंशभवा भूपाः कुलजा बहवोऽपि वा॥३१६॥''
: ''शृङ्गारवीरशान्तनामेकोऽङ्गी रस इष्यते॥''
: ''अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसंधयः॥३१७॥''
: ''इतिहासोद्भवं वृत्तमन्यद् वा सज्जनाश्रयम्॥''
: ''चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत्॥३१८॥''
: ''आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा॥''
: ''क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम्॥३१९''
: ''एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः॥''
: ''नातिस्व ल्पा नातिदीर्घाः सर्गा अष्टाधिका इह॥३२०॥''
: ''नानावृत्तमयः क्वापि सर्गः कश्चन् दृश्यते।''
: ''सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत्॥३२१॥''
: ''सन्ध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः।''
: ''प्रातर्मध्याह्नमृगयारात्रिवनसागराः।३२२॥''
: ''संभोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः॥''
: ''रणप्रयाणो यज्ञम न्त्रपुत्रोदयादयः॥३२३॥''
: ''वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह।''
: ''कर्वेवृत्तस्य वा नाम्ना नायकस्यान्यतरस्य वा।''३२४''॥''वा।३२४॥
: ''नामास्य सर्गोपादेयकथया सर्गनाम तु॥''<ref>साहित्यदर्पणम्, परिच्छेदः - ६</ref>
अर्थात् -
 
"https://sa.wikipedia.org/wiki/महाकाव्यम्" इत्यस्माद् प्रतिप्राप्तम्