"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

1
from
पङ्क्तिः १:
{{Merge tofrom|छन्दः}}
 
छन्दः शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति । छन्दः शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणा विवरणं रामानुजाचार्यस्य गुरुणा श्रीमता यादव प्रकाशेन एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एकःमहत्त्वपूर्णः श्लोकः लिखितः। अस्य श्लोकस्य गङ्गादास प्रणीतायां छन्दोमञ्जर्याः भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहितः। यथा-
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्